Tapovanapraveśo nāma saptamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तपोवनप्रवेशो नाम सप्तमः सर्गः

CANTO VII



tato visṛjyāśrumukhaṃ rudantaṃ

chandaṃ vanacchandatayā nirāsthaḥ|

sarvārthasiddho vapuṣābhibhūya

tamāśramaṃ siddha iva prapede||1||



sa rājasūnurmṛgarājagāmī

mṛgājiraṃ tanmṛgavatpraviṣṭaḥ|

lakṣmīviyukto'pi śarīralakṣmyā

cakṣūṃṣi sarvāśramiṇāṃ jahāra||2||



sthitā hi hastasthayugāstathaiva

kautūhalāccakradharāḥ sadārāḥ|

tamindrakalpaṃ dadṛśurna jagmu-

rdhuryā ivārdhāvanataiḥ śirobhiḥ||3||



viprāśca gatvā bahiridhmahetoḥ

prāptāḥ samitpuṣpavitrahastāḥ|

tapaḥpradhānāḥ kṛtabuddhayo'pi

taṃ draṣṭumīyurna maṭhānabhīyuḥ||4||



hṛṣṭāśca kekā mumucurmayūrā

dṛṣṭvāmbudaṃ nīlamivonnamantaḥ|

śaṣpāṇi hitvābhimukhāśca tasthu-

rmṛgāścalākṣā mṛgacāriṇaśca||5||



dṛṣṭvā tamikṣvākukulapradīpaṃ

jvalantamudyantamivāṃśumantam|

kṛte'pi dohe janitapramodāḥ

prasusruvurhomaduhaśca gāvaḥ||6||



kaścidvasūnāmayamaṣṭamaḥ syā-

tsyādāviśvanoranyataraścyuto vā|

ucceruruccairiti tatra vāca-

staddarśanādvismayajā munīnām||7||



lekharṣabhasyeva vapurdvitīyaṃ

dhāmeva lokasya carācarasya|

sa dyotayāmāsa vanaṃ hi kṛtsnaṃ

yadṛcchayā sūrya ivāvatīrṇaḥ||8||



tataḥ sa tairāśramibhiryathāva-

dabhyarcitaścopanimantritaśca|

pratyarcayāṃ dharmabhṛto babhūva

svareṇa sāmbho'mbudharopamena||9||



kīrṇaṃ tathā puṇyakṛtā janena|

svargābhikāmena vimokṣakāmaḥ|

tamāśramaṃ so'nucacāra dhira-

stapāṃsi citrāṇi nirīkṣamāṇaḥ||10||



tapovikārāṃśca nirīkṣya saumya-

stapovane tatra tapodhanānām|

tapasvinaṃ kaṃcidanuvrajantaṃ

tattvaṃ vijijñāsuridaṃ babhāṣe||11||



tatpūrvamadyāśramadarśanaṃ me

yāsmādimaṃ dharmavidhiṃ na jāne|

tasmābhdavānarhati bhāṣituṃ me

yo niścayo yatprati vaḥ pravṛttaḥ||12||



tato dvijātiḥ sa tapovihāraḥ

śākyarṣabhāyarṣabhavikramāya|

krameṇa tasmai kathayāṃcakāra

tapoviśeṣāṃstapasaḥ phalaṃ ca||13||



agrāmyamannaṃ salile prarūḍhaṃ

parṇīna toyaṃ phalamūlameva|

yathāgamaṃ vṛttiriyaṃ munīnāṃ

bhinnāstu te te tapasāṃ vikalpāḥ||14||



uñchena jīvanti khagā ivānye

tṛṇāni kecinmṛgavaccaranti|

kecidbhujaṅgaiḥ saha vartayanti

valmīkabhūtā vanamārutena||15||



āśmaprayatnārjitavṛttayo'nye

kecitsvadantāpahatānnabhakṣāḥ|

kṛtvā parārtha śrapaṇaṃ tathānye

kurvanti kāryaṃ yadi śeṣamasti||16||



kecijjalaklinnajaṭākalāpā

dviḥ pāvakaṃ juvhati mantrapūrvam|

mīnaiḥ samaṃ kecidapo vigāhya

vasanti kūrmollikhitaiḥ śarīraiḥ||17||



evaṃvidhaiḥ kālacitaistapobhiḥ

parairdivaṃ yāntyaparairnṛlokam|

duḥkhena mārgeṇa sukhaṃ hyupaiti

sukhaṃ hi dharmasya vadanti mūlam||18||



ityevamādi dvipadendravatsaḥ

śrutvā vacastasya tapodhanasya|

adṛṣṭatattvo'pi na saṃtutoṣa|

śanairidaṃ cātmagataṃ babhāṣe||19||



duḥkhātmakaṃ naikavidhaṃ tapaśca

svargapradhānaṃ tapasaḥ phalaṃ ca|

lokāśca sarve pariṇāmavantaḥ

svalpe śramaḥ khalvayamāśramāṇām||20||



priyāṃśca bandhūnviṣayāṃśca hitvā

ye svargahetorniyamaṃ caranti|

te viprayuktāḥ khalu gantukāmā

mahattaraṃ bandhanameva bhūyaḥ||21||



kāyaklamairyaśca tapo'bhidhānaiḥ

pravṛttimakāṅkṣati kāmahetoḥ|

saṃsāradoṣānaparīkṣamāṇo

duḥkhena so'nvicchati duḥkhameva||22||



trāsaśca nityaṃ maraṇātprajānāṃ

yatnena cecchanti punaḥprasūtim|

satyāṃ pravṛttau niyataśca mṛtyu-

statraiva magnā yata eva bhītāḥ||23||



ihārthameke praviśanti khedaṃ

svargārthamanye śramamāpnuvanti|

sukhārthamāśākṛpaṇo'kṛtārthaḥ

patatyanarthe khalu jīvalokaḥ||24||



na khalvayaṃ garhita eva yatno

yo hīnamṛtsṛjya viśeṣagāmi|

prājñaiḥ samānena pariśrameṇa

kāryaṃ tu tadyatra punarna kāryam||25||



śarīrapīḍā tu yadīha dharmaḥ

sukhaṃ śarīrasya bhavatyadharmaḥ|

dharmeṇa cāpnoti sukhaṃ paratra

tasmādadharma phalatīha dharmaḥ||26||



yataḥ śarīraṃ manaso vaśena

pravartate cāpi nivartate ca|

yukto damaścetasa eva tasmā-

ccittādṛte kāṣṭhasamaṃ śarīram||27||



āhāraśuddhyā yadi puṇyamiṣṭaṃ

tasmānmṛgānāmapi puṇyamasti|

ye cāpi bāhyāḥ puruṣāḥ phalebhyo

bhāgyāparādhena parāṅmukhārthāḥ||28||



duḥkhe'bhisaṃdhistvatha puṇyahetuḥ

sukhe'pi kāryo nanu so'bhisaṃdhiḥ|

atha pramāṇaṃ na sukhe'bhisaṃdhi-

rduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ||29||



tathaiva ye karmaviśuddhihetoḥ

spṛśantyapastīrthamiti pravṛttāḥ|

tatrāpi toṣo hṛdi kevalo'yaṃ

na pāvayiṣyanti hi pāpamāpaḥ||30||



spṛṣṭaṃ hi yadyadguṇavadbhirambha-

stattatpṛthivyāṃ yadi tīrthamiṣṭam|

tasmādguṇāneva paraimi tīrtha-

māpastu niḥsaṃśayamāpa eva||31||



iti sma tattadbahuyuktiyuktaṃ

jagāda cāstaṃ ca yayau vivasvān|

tato havirdhūmavivarṇavṛkṣaṃ

tapaḥpraśāntaṃ sa vanaṃ viveśa||32||



abhyuddhṛtaprajvalitāgnihotraṃ

kṛtābhiṣekarṣijanāvakirṇam|

jāpyasvanākūjitadevakoṣṭhaṃ

dharmasya karmāntamiva pravṛttam||33||



kāścinniśāstatra niśākarābhaḥ

parīkṣamāṇaśca tapāṃsyuvāsa|

sarva parikṣepya tapaśca matvā

tasmāttapaḥkṣetratalājjagāma||34||



anvavrajannāśramiṇastatastaṃ

tadrūpamāhātmyagatairmanobhiḥ|

deśādanāryairabhibhūyamānā-

nmaharṣayo dharmamivāpayāntam||35||



tato jaṭāvalkalacīrakhelāṃ-

stapodhanāṃścaiva sa tāndadarśa|

tapāṃsi caiṣāmanurudhyamāna-

stasthau śive śrīmati vṛkṣamūle||36||



athopasṛtyāśramavāsinastaṃ

manuṣyavarya parivārya tasthuḥ|

vṛddhaśca teṣāṃ bahumānapūrvaṃ

kalena sāmnā giramityuvāca||37||



tvayyāgate pūrṇa ivāśramo'bhū-

tsaṃpadyate śūnya eva prayāte|

tasmādimaṃ nārhasi tāta hātuṃ

jijīviṣordehamiveṣṭamāyuḥ||38||



brahmarṣirājarṣisurarṣijuṣṭaḥ

puṇyaḥ samīpe himavān hi śailaḥ|

tapāṃsi tānyeva tapodhanānāṃ

yatsaṃnikarṣādbahulībhavanti||39||



tīrthāni puṇyāyānyabhitastathaiva

sopānabhūtāni nabhastalasya

juṣṭāni dharmātmabhirātmavadbhi-

rdevarṣibhiścaiva maharṣibhiśca||40||



itaśca bhūyaḥ kṣamamuttaraiva

diksevituṃ dharmīvaśeṣahetoḥ|

na tu kṣamaṃ dakṣiṇato budhena

padaṃ bhavedekamapi prayātum||41||



tapovane'sminnatha niṣkriyo vā

saṃkīrṇadharmāpatito'śucirvā|

dṛṣṭastvayā yena na te vivatsā

tadbrūhi yāvadrucito'stu vāsaḥ||42||



ime hi vāñchanti tapaḥsahāyaṃ

taponidhānapratīmaṃ bhavantam|

vāsastvayā hīndrasamena sārdha

bṛhaspaterabhyudayāvahaḥ syāt||43||



ityevamukte sa tapasvimadhye

tapasvimukhyena manīṣimukhyaḥ|

bhavapraṇāśāya kṛtapratijñaḥ

svaṃ bhāvāmantargatamācacakṣe||44||



ṛjvātmanāṃ dharmabhṛtāṃ munīnā-

miṣṭātithitvātsvajanopamānām|

evaṃvidhairmā prati bhāvajātaiḥ

prītiḥ parā me janitaśca mānaḥ||45||



snigdhābhirābhirhṛdayaṃgamābhiḥ

samāsataḥ snāta ivāsmi vāgbhiḥ|

ratiśca me dharmanavagrahasya

vispanditā saṃprati bhūya eva||46||



evaṃ pravṛttān bhavataḥ śaraṇyā-

natīva saṃdarśitapakṣapātān|

yāsyāmi hitveti mamāpi duḥkhaṃ

yathaiva bandhūṃstyajatastathaiva||47||



svargāya yuṣmākamayaṃ tu dharmo

mamābhilāṣastvapunarbhavāya|

asminvane yena na me vivatsā

bhinnaḥ pravṛttyā hi nivṛttidharmaḥ||48||



tannāratirme na parāpacāro

vanādito yena parivrajāmi|

dharme sthitāḥ pūrvayugānurūpe

sarve bhavanto hi maharṣikalpāḥ||49||



tato vacaḥ sūnṛtamarthavacca

suślakṣṇamojasvi ca garvita ca|

śrutvā kumārasya tapasvinaste

viśeṣayuktaṃ bahumānamīyuḥ||50||



kaściddvijastatra tu bhasmaśāyī

prāṃśuḥ śikhī dāravacīravāsāḥ|

āpiṅgalākṣastanudīrghaghoṇaḥ

kuṇḍaikahasto giramityuvāca||51||



dhīmannudāraḥ khalu niścayaste

yastvaṃ yuvā janmani dṛṣṭadoṣaḥ|

svargāpavargau hi vicārya samya-

gyasyāpavarge matirasti so'sti||52||



yajñaistapobhirniyamaiśca taistaiḥ

svarga yiyāsanti hi rāgavantaḥ|

rāgeṇa sārdha ripuṇeva yuddhvā

mokṣaṃ parīpsanti tu sattvavantaḥ||53||



tadbuddhireṣā yadi niścitā te

tūrṇaṃ bhavān gacchatu vindhyakoṣṭham|

asau munistatra vasatyarāḍo

yo naiṣṭhike śreyasi labdhacakṣuḥ||54||



tasmādbhavāñcchroṣyati tattvamārga

satyāṃ rucau saṃpratipatsyate ca|

yathā tu paśyāmi matistathaiṣā

tasyāpi yāsyatyavadhūya buddhim||55||



spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ|

tāmrādharauṣṭhaṃ sitatīkṣaṇadaṃṣṭram|

idaṃ hi vaktuṃ tanuraktajivhaṃ

jñeyārṇavaṃ pāsyati kṛtsnameva||56||



gambhīratā yā bhavatastvagādhā

yā dīptatā yāni ca lakṣaṇāni|

ācāryakaṃ prāpsyasi tatpṛthivyāṃ

yannarṣibhiḥ pūrvayuge'pyavāptam||57||



paramamiti tato nṛpātmaja-

stamṛṣijanaṃ pratinandya niryayau|

vidhivadanuvidhāya te'pi taṃ

praviviśurāśramiṇastapovanam||58||



iti buddhacarite mahākāvye

tapovanapraveśo nāma saptamaḥ sargaḥ||7||